नवम: पाठ: ǀ
काव्यशास्त्रविनोद: ǀ
कमले कमला शेते हर: शेते हिमालये ǀ
क्षीराब्धौ च हरि: शेते मन्ये मत्कुणशङ्कया ǀǀ 1 ǀǀ
Meanings:
कमले = in
the lotus, कमला = laxmi, शेते =resides, sleeps, हर: = Lord Shiva, क्षीराब्धौ = in
the milk ocean, मन्ये = I think, मत्कुणशङ्कया = due
to fear of bed bugs.
Translation:
Laxmi resides in lotus. Shiva resides in the Himalaya and
Vishnu sleeps in the milk ocean, I think due to the fear of bed-bugs.
Synonyms:
1) कमलम् = राजीवम् पङ्कजम् सरोजम् सरसिजम् उत्पलम् ǀ
2) कमला = विष्णुपत्नी लक्ष्मी: ǀ
3) हर: = शिव: शङ्कर: पशुपति: महादेव: महेश: महेश्वर: ǀ
4) क्षीराब्धि: = क्षीरसागर: पय: समुद्रम् ǀ
5) क्षीरम् = दुग्धम् पय: ǀ
6) अब्धि:= सागर: समुद्र: तोयनिधि: वारिधि: ǀ
7) हरि: = विष्णु: नारायण: ǀ
8) शङ्का= भयम् भीति: ǀ
9) मत्कुण: = रक्तप: ǀ
Antonyms
शेते × जागर्ति ǀ
Do as
directed:
1) मन्ये मत्कुणशङ्कया ǀ (Identify
the subject)
Ans: अहं मन्ये मत्कुणशङ्कया ǀ
2) मन्ये मत्कुणशङ्कया ǀ (Make
the subject plural)
Ans: वयं मन्यामहे मत्कुणशङ्कया ǀ
3) मन्ये मत्कुणशङ्कया ǀ (use त्वम् as a
subject)
Ans: त्वं मन्यसे मत्कुणशङ्कया ǀ
दिनान्ते च पिबेत् दुग्धं निशान्ते च पिबेत् जलम् ǀ
भोजनान्ते पिबेत् तक्रं किं वैद्यस्य प्रयोजनम् ǀǀ 2 ǀǀ
Meanings:
दिनान्ते = at night (at the end of the
day), निशान्ते= at dawn (at the end of night), पिबेत् = one should drink, भोजनान्ते = at the end of meal, तक्रं = buttermilk, किं = what
is, वैद्यस्य = of a doctor, प्रयोजनम् = the
purpose.
Translation:
One should drink milk at night. One should drink water at
dawn. One should drink buttermilk after a meal. (If so, then) what is the use
of a doctor?
Synonyms:
1) दिनम् = वासर: दिवस: ǀ
2) दुग्धम् = पय: क्षीरम् ǀ
3) जलम् = उदकम् तोयम् नीरम् अम्बु वारि ǀ
4) वैद्य: = भिषक् ǀ
Antonyms
दिनम् × रात्रि: रजनी निशा ǀ
गौरवं प्राप्यते दानात् न तु वित्तस्य संचयात् ǀ
स्थितिरुच्चै: पयोदानां पयोधीनामध: स्थिति: ǀǀ 3 ǀǀ
Sandhi Dissolution:
1) स्थितिरुच्चै: = स्थिति: + उच्चै: ǀ ह्मर् = : )
2) पयोधीनामध: = पयोधीनाम् + अध: ǀ
Meanings:
गौरवम् = meanings, प्राप्यते =is
obtained, दानात् = by
donation, न =not
you, तु = but, वित्तस्य = of money, संचयात् = by
the accumulation, स्थिति: = position, उच्चै: =high, पयोदानाम् = of clouds, पयोधीनाम् = of oceans, अध: =down.
Translation:
Greatness is obtained by donation; but not by the
accumulation of money ( just as ) the position of clouds (who give water) is
high ( in the sky whereas) the position of oceans ( who accumulate water ) is
down ( in the pit).
Synonyms:
1) वित्तम् = धनम् अर्थम् संपद् ǀ
2) पयोद: = मेघ: जलद: अम्बुद: तोयद: ǀ
3) पयोधि: = जलधि: तोयधि: अम्बुधि: वारिधि: ǀ
Antonyms
1) दानम् × आदानम् ǀ
2) गौरवम् × लाघवम् ǀ
3) उच्चै: × नीचै: ǀ
अलंकारप्रियो विष्णु: जलधाराप्रिय: शिव: ǀ
नमस्कारप्रियो भानु बालको भोजनप्रिय: ǀǀ 4 ǀǀ
Sandhi
dissolution
बालको भोजनप्रिय: = बालक: + भोजनप्रिय : ǀ (ओ = अ: )
Meaning:
अलंकारप्रिय: = who likes ornaments, जलधाराप्रिय: = who
likes the stream of water, नमस्कारप्रिय:= who
likes the salutation, भानु: = Sun, बालक: = child, भोजनप्रिय: =
who likes food.
Translation:
(Lord) Vishnu likes the ornaments. (Lord) Shiva likes the
water streams. (Lord) Sun likes the salutations. (But) a child (only) likes
food.
Synonyms:
1) विष्णु: = हरि: नारायण: ǀ
2) शिव: = हर: शङ्कर: पशुपति: महादेव: महेश: महेश्वर: ǀ
3) भानु: = सूर्य: आदित्य: भास्कर: रवि: दिनकर: ǀ
Antonyms:
प्रिय: × अप्रिय: ǀ
खल: करोति दुवर्ॄत्तं नूनं फलति साधुषु ǀ
दशाननोऽहरत् सीतां बन्धनं च महोदधे: ǀǀ 5 ǀǀ
Sandhi
dissolution:
दशाननोऽहरत् = दशानन: + अहरत् ǀ
Meaning:
खल: = a wicked person, करोति=
performs, दुर्वॄत्तम् = bad
deed, नूनं = really,
फलति= pays its consequences, दशानन: = Ravana, अहरत् = abducted, बन्धनम् = injury,
clutch, महोदधे: = to the ocean.
Translation:
A wicked person performs a bad deed; (but) really the
consequences are paid by good people ( just as) Ravana abducted Seeta and the
ocean (who had not done anything) was injured. ( A bridge was constructed on
the ocean.)
Synonyms:
1) खल: = दुष्ट: ǀ
2) साधु: = सज्जन: ǀ
3) दशानन: = रावण: लङ्कापति: लङ्केश: ǀ
4) सीता = जानकी वैदेही मैथिली ǀ
5) महोदधि: = महासागर: ǀ
Antonyms
1) दुर्वॄत्तम् × सुवॄत्तम् ǀ
2) बन्धनम् × मुक्ति: ǀ
3) खल: × साधु: ǀ
0 comments:
Post a Comment