I like bananas, because they have no bones.I like bananas, because they have no bones.I like bananas, because they have no bones.I like bananas, because they have no bones.I like bananas, because they have no bones.
प्रथम: पाठ: ǀ
शिष्योत्तम: ǀ
Chapter one
Best Disciple
आसीत् पुरा सुविख्यातो नागार्जुनो नाम रसायनशास्त्रज्ञ: चिकित्सकश्चǀ तस्य सेवावतिन: कीर्ति: देशविदेशेषु प्रसृताǀ
Formerly, there was a famous alchemist and a physician named as Nagarjuna. The fame of the one who pledged to serve, spread across the countries.
महाराष्ट्रस्य विश्वविख्याता क्रीडा ।
सत्कर्म एव पुण्यम् ।
अवैधाचार: नैव करणीय: ।
अर्जुनस्य गर्वहरणम् ।
अर्जुनस्य गर्वहरणम् ।
सप्ताश्चर्याणि ।
गुरुवन्दना ।
गुरुवन्दना ।
सुभाषितमाला 1 ।